Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋच्छ्य (Samskrit Shabdroop - ऋच्छ्य)

ऋच्छ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋच्छ्यःऋच्छ्यौऋच्छ्याः
द्वितीया (to)ऋच्छ्यम्ऋच्छ्यौऋच्छ्यान्
तृतीया (by/with/through)ऋच्छ्येनऋच्छ्याभ्याम्ऋच्छ्यैः
चतुर्थी (to/for)ऋच्छ्यायऋच्छ्याभ्याम्ऋच्छ्येभ्यः
पञ्चमी (from)ऋच्छ्यात् / ऋच्छ्याद्ऋच्छ्याभ्याम्ऋच्छ्येभ्यः
षष्ठी (of/'s)ऋच्छ्यस्यऋच्छ्ययोःऋच्छ्यानाम्
सप्तमी (in/on/at/among)ऋच्छ्येऋच्छ्ययोःऋच्छ्येषु
सम्बोधनम् (O!)हे ऋच्छ्य !हे ऋच्छ्यौ !हे ऋच्छ्याः !