#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋच्छ्य (Samskrit Shabdroop - ऋच्छ्य)

ऋच्छ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋच्छ्यः

ऋच्छ्यौ

ऋच्छ्याः

द्वितीया

ऋच्छ्यम्

ऋच्छ्यौ

ऋच्छ्यान्

तृतीया

ऋच्छ्येन

ऋच्छ्याभ्याम्

ऋच्छ्यैः

चतुर्थी

ऋच्छ्याय

ऋच्छ्याभ्याम्

ऋच्छ्येभ्यः

पञ्चमी

ऋच्छ्यात् / ऋच्छ्याद्

ऋच्छ्याभ्याम्

ऋच्छ्येभ्यः

षष्ठी

ऋच्छ्यस्य

ऋच्छ्ययोः

ऋच्छ्यानाम्

सप्तमी

ऋच्छ्ये

ऋच्छ्ययोः

ऋच्छ्येषु

सम्बोधनम्

हे ऋच्छ्य !

हे ऋच्छ्यौ !

हे ऋच्छ्याः !