संस्कृत शब्दरूप - ऋच्छ्य (Samskrit Shabdroop - ऋच्छ्य)
ऋच्छ्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ऋच्छ्यः | ऋच्छ्यौ | ऋच्छ्याः |
द्वितीया (to) | ऋच्छ्यम् | ऋच्छ्यौ | ऋच्छ्यान् |
तृतीया (by/with/through) | ऋच्छ्येन | ऋच्छ्याभ्याम् | ऋच्छ्यैः |
चतुर्थी (to/for) | ऋच्छ्याय | ऋच्छ्याभ्याम् | ऋच्छ्येभ्यः |
पञ्चमी (from) | ऋच्छ्यात् / ऋच्छ्याद् | ऋच्छ्याभ्याम् | ऋच्छ्येभ्यः |
षष्ठी (of/'s) | ऋच्छ्यस्य | ऋच्छ्ययोः | ऋच्छ्यानाम् |
सप्तमी (in/on/at/among) | ऋच्छ्ये | ऋच्छ्ययोः | ऋच्छ्येषु |
सम्बोधनम् (O!) | हे ऋच्छ्य ! | हे ऋच्छ्यौ ! | हे ऋच्छ्याः ! |