Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋध (Samskrit Shabdroop - ऋध)

ऋध

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋधःऋधौऋधाः
द्वितीया (to)ऋधम्ऋधौऋधान्
तृतीया (by/with/through)ऋधेनऋधाभ्याम्ऋधैः
चतुर्थी (to/for)ऋधायऋधाभ्याम्ऋधेभ्यः
पञ्चमी (from)ऋधात् / ऋधाद्ऋधाभ्याम्ऋधेभ्यः
षष्ठी (of/'s)ऋधस्यऋधयोःऋधानाम्
सप्तमी (in/on/at/among)ऋधेऋधयोःऋधेषु
सम्बोधनम् (O!)हे ऋध !हे ऋधौ !हे ऋधाः !