#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋध (Samskrit Shabdroop - ऋध)

ऋध

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋधः

ऋधौ

ऋधाः

द्वितीया

ऋधम्

ऋधौ

ऋधान्

तृतीया

ऋधेन

ऋधाभ्याम्

ऋधैः

चतुर्थी

ऋधाय

ऋधाभ्याम्

ऋधेभ्यः

पञ्चमी

ऋधात् / ऋधाद्

ऋधाभ्याम्

ऋधेभ्यः

षष्ठी

ऋधस्य

ऋधयोः

ऋधानाम्

सप्तमी

ऋधे

ऋधयोः

ऋधेषु

सम्बोधनम्

हे ऋध !

हे ऋधौ !

हे ऋधाः !