संस्कृत शब्दरूप - ऋचित (Samskrit Shabdroop - ऋचित)
ऋचित
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ऋचितः | ऋचितौ | ऋचिताः |
द्वितीया (to) | ऋचितम् | ऋचितौ | ऋचितान् |
तृतीया (by/with/through) | ऋचितेन | ऋचिताभ्याम् | ऋचितैः |
चतुर्थी (to/for) | ऋचिताय | ऋचिताभ्याम् | ऋचितेभ्यः |
पञ्चमी (from) | ऋचितात् / ऋचिताद् | ऋचिताभ्याम् | ऋचितेभ्यः |
षष्ठी (of/'s) | ऋचितस्य | ऋचितयोः | ऋचितानाम् |
सप्तमी (in/on/at/among) | ऋचिते | ऋचितयोः | ऋचितेषु |
सम्बोधनम् (O!) | हे ऋचित ! | हे ऋचितौ ! | हे ऋचिताः ! |