#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋचित (Samskrit Shabdroop - ऋचित)

ऋचित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋचितः

ऋचितौ

ऋचिताः

द्वितीया

ऋचितम्

ऋचितौ

ऋचितान्

तृतीया

ऋचितेन

ऋचिताभ्याम्

ऋचितैः

चतुर्थी

ऋचिताय

ऋचिताभ्याम्

ऋचितेभ्यः

पञ्चमी

ऋचितात् / ऋचिताद्

ऋचिताभ्याम्

ऋचितेभ्यः

षष्ठी

ऋचितस्य

ऋचितयोः

ऋचितानाम्

सप्तमी

ऋचिते

ऋचितयोः

ऋचितेषु

सम्बोधनम्

हे ऋचित !

हे ऋचितौ !

हे ऋचिताः !