Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋचित (Samskrit Shabdroop - ऋचित)

ऋचित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋचितःऋचितौऋचिताः
द्वितीया (to)ऋचितम्ऋचितौऋचितान्
तृतीया (by/with/through)ऋचितेनऋचिताभ्याम्ऋचितैः
चतुर्थी (to/for)ऋचितायऋचिताभ्याम्ऋचितेभ्यः
पञ्चमी (from)ऋचितात् / ऋचिताद्ऋचिताभ्याम्ऋचितेभ्यः
षष्ठी (of/'s)ऋचितस्यऋचितयोःऋचितानाम्
सप्तमी (in/on/at/among)ऋचितेऋचितयोःऋचितेषु
सम्बोधनम् (O!)हे ऋचित !हे ऋचितौ !हे ऋचिताः !