Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋचाभ (Samskrit Shabdroop - ऋचाभ)

ऋचाभ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋचाभःऋचाभौऋचाभाः
द्वितीया (to)ऋचाभम्ऋचाभौऋचाभान्
तृतीया (by/with/through)ऋचाभेनऋचाभाभ्याम्ऋचाभैः
चतुर्थी (to/for)ऋचाभायऋचाभाभ्याम्ऋचाभेभ्यः
पञ्चमी (from)ऋचाभात् / ऋचाभाद्ऋचाभाभ्याम्ऋचाभेभ्यः
षष्ठी (of/'s)ऋचाभस्यऋचाभयोःऋचाभानाम्
सप्तमी (in/on/at/among)ऋचाभेऋचाभयोःऋचाभेषु
सम्बोधनम् (O!)हे ऋचाभ !हे ऋचाभौ !हे ऋचाभाः !