#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋचाभ (Samskrit Shabdroop - ऋचाभ)

ऋचाभ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋचाभः

ऋचाभौ

ऋचाभाः

द्वितीया

ऋचाभम्

ऋचाभौ

ऋचाभान्

तृतीया

ऋचाभेन

ऋचाभाभ्याम्

ऋचाभैः

चतुर्थी

ऋचाभाय

ऋचाभाभ्याम्

ऋचाभेभ्यः

पञ्चमी

ऋचाभात् / ऋचाभाद्

ऋचाभाभ्याम्

ऋचाभेभ्यः

षष्ठी

ऋचाभस्य

ऋचाभयोः

ऋचाभानाम्

सप्तमी

ऋचाभे

ऋचाभयोः

ऋचाभेषु

सम्बोधनम्

हे ऋचाभ !

हे ऋचाभौ !

हे ऋचाभाः !