Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋच्छ (Samskrit Shabdroop - ऋच्छ)

ऋच्छ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋच्छःऋच्छौऋच्छाः
द्वितीया (to)ऋच्छम्ऋच्छौऋच्छान्
तृतीया (by/with/through)ऋच्छेनऋच्छाभ्याम्ऋच्छैः
चतुर्थी (to/for)ऋच्छायऋच्छाभ्याम्ऋच्छेभ्यः
पञ्चमी (from)ऋच्छात् / ऋच्छाद्ऋच्छाभ्याम्ऋच्छेभ्यः
षष्ठी (of/'s)ऋच्छस्यऋच्छयोःऋच्छानाम्
सप्तमी (in/on/at/among)ऋच्छेऋच्छयोःऋच्छेषु
सम्बोधनम् (O!)हे ऋच्छ !हे ऋच्छौ !हे ऋच्छाः !