#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋच्छ (Samskrit Shabdroop - ऋच्छ)

ऋच्छ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋच्छः

ऋच्छौ

ऋच्छाः

द्वितीया

ऋच्छम्

ऋच्छौ

ऋच्छान्

तृतीया

ऋच्छेन

ऋच्छाभ्याम्

ऋच्छैः

चतुर्थी

ऋच्छाय

ऋच्छाभ्याम्

ऋच्छेभ्यः

पञ्चमी

ऋच्छात् / ऋच्छाद्

ऋच्छाभ्याम्

ऋच्छेभ्यः

षष्ठी

ऋच्छस्य

ऋच्छयोः

ऋच्छानाम्

सप्तमी

ऋच्छे

ऋच्छयोः

ऋच्छेषु

सम्बोधनम्

हे ऋच्छ !

हे ऋच्छौ !

हे ऋच्छाः !