Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋच्छितव्य (Samskrit Shabdroop - ऋच्छितव्य)

ऋच्छितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋच्छितव्यःऋच्छितव्यौऋच्छितव्याः
द्वितीया (to)ऋच्छितव्यम्ऋच्छितव्यौऋच्छितव्यान्
तृतीया (by/with/through)ऋच्छितव्येनऋच्छितव्याभ्याम्ऋच्छितव्यैः
चतुर्थी (to/for)ऋच्छितव्यायऋच्छितव्याभ्याम्ऋच्छितव्येभ्यः
पञ्चमी (from)ऋच्छितव्यात् / ऋच्छितव्याद्ऋच्छितव्याभ्याम्ऋच्छितव्येभ्यः
षष्ठी (of/'s)ऋच्छितव्यस्यऋच्छितव्ययोःऋच्छितव्यानाम्
सप्तमी (in/on/at/among)ऋच्छितव्येऋच्छितव्ययोःऋच्छितव्येषु
सम्बोधनम् (O!)---