#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋच्छितव्य (Samskrit Shabdroop - ऋच्छितव्य)

ऋच्छितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋच्छितव्यः

ऋच्छितव्यौ

ऋच्छितव्याः

द्वितीया

ऋच्छितव्यम्

ऋच्छितव्यौ

ऋच्छितव्यान्

तृतीया

ऋच्छितव्येन

ऋच्छितव्याभ्याम्

ऋच्छितव्यैः

चतुर्थी

ऋच्छितव्याय

ऋच्छितव्याभ्याम्

ऋच्छितव्येभ्यः

पञ्चमी

ऋच्छितव्यात् / ऋच्छितव्याद्

ऋच्छितव्याभ्याम्

ऋच्छितव्येभ्यः

षष्ठी

ऋच्छितव्यस्य

ऋच्छितव्ययोः

ऋच्छितव्यानाम्

सप्तमी

ऋच्छितव्ये

ऋच्छितव्ययोः

ऋच्छितव्येषु

सम्बोधनम्

-

-

-