संस्कृत शब्दरूप - ऋच्छितव्य (Samskrit Shabdroop - ऋच्छितव्य)
ऋच्छितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ऋच्छितव्यः | ऋच्छितव्यौ | ऋच्छितव्याः |
द्वितीया (to) | ऋच्छितव्यम् | ऋच्छितव्यौ | ऋच्छितव्यान् |
तृतीया (by/with/through) | ऋच्छितव्येन | ऋच्छितव्याभ्याम् | ऋच्छितव्यैः |
चतुर्थी (to/for) | ऋच्छितव्याय | ऋच्छितव्याभ्याम् | ऋच्छितव्येभ्यः |
पञ्चमी (from) | ऋच्छितव्यात् / ऋच्छितव्याद् | ऋच्छितव्याभ्याम् | ऋच्छितव्येभ्यः |
षष्ठी (of/'s) | ऋच्छितव्यस्य | ऋच्छितव्ययोः | ऋच्छितव्यानाम् |
सप्तमी (in/on/at/among) | ऋच्छितव्ये | ऋच्छितव्ययोः | ऋच्छितव्येषु |
सम्बोधनम् (O!) | - | - | - |