Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋच्छित (Samskrit Shabdroop - ऋच्छित)

ऋच्छित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋच्छितःऋच्छितौऋच्छिताः
द्वितीया (to)ऋच्छितम्ऋच्छितौऋच्छितान्
तृतीया (by/with/through)ऋच्छितेनऋच्छिताभ्याम्ऋच्छितैः
चतुर्थी (to/for)ऋच्छितायऋच्छिताभ्याम्ऋच्छितेभ्यः
पञ्चमी (from)ऋच्छितात् / ऋच्छिताद्ऋच्छिताभ्याम्ऋच्छितेभ्यः
षष्ठी (of/'s)ऋच्छितस्यऋच्छितयोःऋच्छितानाम्
सप्तमी (in/on/at/among)ऋच्छितेऋच्छितयोःऋच्छितेषु
सम्बोधनम् (O!)हे ऋच्छित !हे ऋच्छितौ !हे ऋच्छिताः !