संस्कृत शब्दरूप - ऋच्छित (Samskrit Shabdroop - ऋच्छित)
ऋच्छित
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ऋच्छितः | ऋच्छितौ | ऋच्छिताः |
द्वितीया (to) | ऋच्छितम् | ऋच्छितौ | ऋच्छितान् |
तृतीया (by/with/through) | ऋच्छितेन | ऋच्छिताभ्याम् | ऋच्छितैः |
चतुर्थी (to/for) | ऋच्छिताय | ऋच्छिताभ्याम् | ऋच्छितेभ्यः |
पञ्चमी (from) | ऋच्छितात् / ऋच्छिताद् | ऋच्छिताभ्याम् | ऋच्छितेभ्यः |
षष्ठी (of/'s) | ऋच्छितस्य | ऋच्छितयोः | ऋच्छितानाम् |
सप्तमी (in/on/at/among) | ऋच्छिते | ऋच्छितयोः | ऋच्छितेषु |
सम्बोधनम् (O!) | हे ऋच्छित ! | हे ऋच्छितौ ! | हे ऋच्छिताः ! |