#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋच्छित (Samskrit Shabdroop - ऋच्छित)

ऋच्छित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋच्छितः

ऋच्छितौ

ऋच्छिताः

द्वितीया

ऋच्छितम्

ऋच्छितौ

ऋच्छितान्

तृतीया

ऋच्छितेन

ऋच्छिताभ्याम्

ऋच्छितैः

चतुर्थी

ऋच्छिताय

ऋच्छिताभ्याम्

ऋच्छितेभ्यः

पञ्चमी

ऋच्छितात् / ऋच्छिताद्

ऋच्छिताभ्याम्

ऋच्छितेभ्यः

षष्ठी

ऋच्छितस्य

ऋच्छितयोः

ऋच्छितानाम्

सप्तमी

ऋच्छिते

ऋच्छितयोः

ऋच्छितेषु

सम्बोधनम्

हे ऋच्छित !

हे ऋच्छितौ !

हे ऋच्छिताः !