#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋच्छनीय (Samskrit Shabdroop - ऋच्छनीय)

ऋच्छनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋच्छनीयः

ऋच्छनीयौ

ऋच्छनीयाः

द्वितीया

ऋच्छनीयम्

ऋच्छनीयौ

ऋच्छनीयान्

तृतीया

ऋच्छनीयेन

ऋच्छनीयाभ्याम्

ऋच्छनीयैः

चतुर्थी

ऋच्छनीयाय

ऋच्छनीयाभ्याम्

ऋच्छनीयेभ्यः

पञ्चमी

ऋच्छनीयात् / ऋच्छनीयाद्

ऋच्छनीयाभ्याम्

ऋच्छनीयेभ्यः

षष्ठी

ऋच्छनीयस्य

ऋच्छनीययोः

ऋच्छनीयानाम्

सप्तमी

ऋच्छनीये

ऋच्छनीययोः

ऋच्छनीयेषु

सम्बोधनम्

-

-

-