संस्कृत शब्दरूप - ऋच्छनीय (Samskrit Shabdroop - ऋच्छनीय)
ऋच्छनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ऋच्छनीयः | ऋच्छनीयौ | ऋच्छनीयाः |
द्वितीया (to) | ऋच्छनीयम् | ऋच्छनीयौ | ऋच्छनीयान् |
तृतीया (by/with/through) | ऋच्छनीयेन | ऋच्छनीयाभ्याम् | ऋच्छनीयैः |
चतुर्थी (to/for) | ऋच्छनीयाय | ऋच्छनीयाभ्याम् | ऋच्छनीयेभ्यः |
पञ्चमी (from) | ऋच्छनीयात् / ऋच्छनीयाद् | ऋच्छनीयाभ्याम् | ऋच्छनीयेभ्यः |
षष्ठी (of/'s) | ऋच्छनीयस्य | ऋच्छनीययोः | ऋच्छनीयानाम् |
सप्तमी (in/on/at/among) | ऋच्छनीये | ऋच्छनीययोः | ऋच्छनीयेषु |
सम्बोधनम् (O!) | - | - | - |