Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋच्छनीय (Samskrit Shabdroop - ऋच्छनीय)

ऋच्छनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋच्छनीयःऋच्छनीयौऋच्छनीयाः
द्वितीया (to)ऋच्छनीयम्ऋच्छनीयौऋच्छनीयान्
तृतीया (by/with/through)ऋच्छनीयेनऋच्छनीयाभ्याम्ऋच्छनीयैः
चतुर्थी (to/for)ऋच्छनीयायऋच्छनीयाभ्याम्ऋच्छनीयेभ्यः
पञ्चमी (from)ऋच्छनीयात् / ऋच्छनीयाद्ऋच्छनीयाभ्याम्ऋच्छनीयेभ्यः
षष्ठी (of/'s)ऋच्छनीयस्यऋच्छनीययोःऋच्छनीयानाम्
सप्तमी (in/on/at/among)ऋच्छनीयेऋच्छनीययोःऋच्छनीयेषु
सम्बोधनम् (O!)---