#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋच्छक (Samskrit Shabdroop - ऋच्छक)

ऋच्छक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋच्छकः

ऋच्छकौ

ऋच्छकाः

द्वितीया

ऋच्छकम्

ऋच्छकौ

ऋच्छकान्

तृतीया

ऋच्छकेन

ऋच्छकाभ्याम्

ऋच्छकैः

चतुर्थी

ऋच्छकाय

ऋच्छकाभ्याम्

ऋच्छकेभ्यः

पञ्चमी

ऋच्छकात् / ऋच्छकाद्

ऋच्छकाभ्याम्

ऋच्छकेभ्यः

षष्ठी

ऋच्छकस्य

ऋच्छकयोः

ऋच्छकानाम्

सप्तमी

ऋच्छके

ऋच्छकयोः

ऋच्छकेषु

सम्बोधनम्

हे ऋच्छक !

हे ऋच्छकौ !

हे ऋच्छकाः !