Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋच्छक (Samskrit Shabdroop - ऋच्छक)

ऋच्छक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋच्छकःऋच्छकौऋच्छकाः
द्वितीया (to)ऋच्छकम्ऋच्छकौऋच्छकान्
तृतीया (by/with/through)ऋच्छकेनऋच्छकाभ्याम्ऋच्छकैः
चतुर्थी (to/for)ऋच्छकायऋच्छकाभ्याम्ऋच्छकेभ्यः
पञ्चमी (from)ऋच्छकात् / ऋच्छकाद्ऋच्छकाभ्याम्ऋच्छकेभ्यः
षष्ठी (of/'s)ऋच्छकस्यऋच्छकयोःऋच्छकानाम्
सप्तमी (in/on/at/among)ऋच्छकेऋच्छकयोःऋच्छकेषु
सम्बोधनम् (O!)हे ऋच्छक !हे ऋच्छकौ !हे ऋच्छकाः !