Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋभुक्षिन् (Samskrit Shabdroop - ऋभुक्षिन्)

ऋभुक्षिन्

नकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋभुक्षाःऋभुक्षाणौऋभुक्षाणः
द्वितीया (to)ऋभुक्षाणम्ऋभुक्षाणौऋभुक्षः
तृतीया (by/with/through)ऋभुक्षाऋभुक्षिभ्याम्ऋभुक्षिभिः
चतुर्थी (to/for)ऋभुक्षेऋभुक्षिभ्याम्ऋभुक्षिभ्यः
पञ्चमी (from)ऋभुक्षःऋभुक्षिभ्याम्ऋभुक्षिभ्यः
षष्ठी (of/'s)ऋभुक्षःऋभुक्षोःऋभुक्षाम्
सप्तमी (in/on/at/among)ऋभुक्षिऋभुक्षोःऋभुक्षिषु
सम्बोधनम् (O!)हे ऋभुक्षाः!हे ऋभुक्षाणौ!हे ऋभुक्षाणः!