Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनृभुक्षिन् (Samskrit Shabdroop - अनृभुक्षिन्)

अनृभुक्षिन्

नकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनृभुक्षीअनृभुक्ष्यौअनृभुक्ष्यः
द्वितीया (to)अनृभुक्षीम्अनृभुक्ष्यौअनृभुक्षीः
तृतीया (by/with/through)अनृभुक्ष्याअनृभुक्षीभ्याम्अनृभुक्षीभिः
चतुर्थी (to/for)अनृभुक्ष्यैअनृभुक्षीभ्याम्अनृभुक्षीभ्यः
पञ्चमी (from)अनृभुक्ष्याःअनृभुक्षीभ्याम्अनृभुक्षीभ्यः
षष्ठी (of/'s)अनृभुक्ष्याःअनृभुक्ष्योःअनृभुक्षीणाम्
सप्तमी (in/on/at/among)अनृभुक्ष्याम्अनृभुक्ष्योःअनृभुक्षीषु
सम्बोधनम् (O!)हे अनृभुक्षि!हे अनृभुक्ष्यौ!हे अनृभुक्ष्यः!