Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्वन् (Samskrit Shabdroop - अर्वन्)

अर्वन्

नकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्वाअर्वन्तौअर्वन्तः
द्वितीया (to)अर्वन्तम्अर्वन्तौअर्वतः
तृतीया (by/with/through)अर्वताअर्वद्भ्याम्अर्वद्भिः
चतुर्थी (to/for)अर्वतेअर्वद्भ्याम्अर्वद्भ्यः
पञ्चमी (from)अर्वतःअर्वद्भ्याम्अर्वद्भ्यः
षष्ठी (of/'s)अर्वतःअर्वतोःअर्वताम्
सप्तमी (in/on/at/among)अर्वतिअर्वतोःअर्वत्सु
सम्बोधनम् (O!)हे अर्वन्!हे अर्वन्तौ!हे अर्वन्तः!