संस्कृत शब्दरूप - रेणु (Samskrit Shabdroop - रेणु)

रेणु

उकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

रेणुः

रेणू

रेणवः

द्वितीया

रेणुम्

रेणू

रेणूः

तृतीया

रेण्वा

रेणुभ्याम्

रेणुभिः

चतुर्थी

रेण्वै / रेणवे

रेणुभ्याम्

रेणुभ्यः

पञ्चमी

रेण्वाः / रेणोः

रेणुभ्याम्

रेणुभ्यः

षष्ठी

रेण्वाः / रेणोः

रेण्वोः

रेणुनाम्

सप्तमी

रेण्वाम् / रेणौ

रेण्वोः

रेणुषु

सम्बोधनम्

हे रेणो !

हे रेणू !

हे रेणवः !