Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - रेणु (Samskrit Shabdroop - रेणु)

रेणु

उकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमारेणुःरेणूरेणवः
द्वितीया (to)रेणुम्रेणूरेणूः
तृतीया (by/with/through)रेण्वारेणुभ्याम्रेणुभिः
चतुर्थी (to/for)रेण्वै / रेणवेरेणुभ्याम्रेणुभ्यः
पञ्चमी (from)रेण्वाः / रेणोःरेणुभ्याम्रेणुभ्यः
षष्ठी (of/'s)रेण्वाः / रेणोःरेण्वोःरेणुनाम्
सप्तमी (in/on/at/among)रेण्वाम् / रेणौरेण्वोःरेणुषु
सम्बोधनम् (O!)हे रेणो !हे रेणू !हे रेणवः !