संस्कृत शब्दरूप - चञ्चु (Samskrit Shabdroop - चञ्चु)

चञ्चु

उकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

चञ्चुः

चञ्चू

चञ्चवः

द्वितीया

चञ्चुम्

चञ्चू

चञ्चूः

तृतीया

चञ्च्वा

चञ्चुभ्याम्

चञ्चुभिः

चतुर्थी

चञ्च्वै / चञ्चवे

चञ्चुभ्याम्

चञ्चुभ्यः

पञ्चमी

चञ्च्वाः / चञ्चोः

चञ्चुभ्याम्

चञ्चुभ्यः

षष्ठी

चञ्च्वाः / चञ्चोः

चञ्च्वोः

चञ्चूनाम्

सप्तमी

चञ्च्वाम् / चञ्चौ

चञ्च्वोः

चञ्चुषु

सम्बोधनम्

हे चञ्चो !

हे चञ्चू !

हे चञ्चवः !