पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - रवि (Samskrit Shabdroop - रवि)

रवि

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमारवि:रवीरवयः
द्वितीयारविम्रवीरवीन्
तृतीयारविणारविभ्याम्रविभिः
चतुर्थीरवयेरविभ्याम्रविभ्यः
पञ्चमीरवेःरविभ्याम्रविभ्यः
षष्ठीरवेःरव्योःरवीणाम्
सप्तमीरवौरव्योःरविषु
सम्बोधनम्हे रवे !हे रवी !हे रवयः !