Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - रवि (Samskrit Shabdroop - रवि)

रवि

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमारवि:रवीरवयः
द्वितीया (to)रविम्रवीरवीन्
तृतीया (by/with/through)रविणारविभ्याम्रविभिः
चतुर्थी (to/for)रवयेरविभ्याम्रविभ्यः
पञ्चमी (from)रवेःरविभ्याम्रविभ्यः
षष्ठी (of/'s)रवेःरव्योःरवीणाम्
सप्तमी (in/on/at/among)रवौरव्योःरविषु
सम्बोधनम् (O!)हे रवे !हे रवी !हे रवयः !