संस्कृत शब्दरूप - रवि (Samskrit Shabdroop - रवि)

रवि

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

रवि:

रवी

रवयः

द्वितीया

रविम्

रवी

रवीन्

तृतीया

रविणा

रविभ्याम्

रविभिः

चतुर्थी

रवये

रविभ्याम्

रविभ्यः

पञ्चमी

रवेः

रविभ्याम्

रविभ्यः

षष्ठी

रवेः

रव्योः

रवीणाम्

सप्तमी

रवौ

रव्योः

रविषु

सम्बोधनम्

हे रवे !

हे रवी !

हे रवयः !