Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अग्नि (Samskrit Shabdroop - अग्नि)

अग्नि

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअग्नि:अग्नीअग्नयः
द्वितीया (to)अग्निम्अग्नीअग्नीन्
तृतीया (by/with/through)अग्निनाअग्निभ्याम्अग्निभिः
चतुर्थी (to/for)अग्नयेअग्निभ्याम्अग्निभ्यः
पञ्चमी (from)अग्नेःअग्निभ्याम्अग्निभ्यः
षष्ठी (of/'s)अग्नेःअग्न्योःअग्नीनाम्
सप्तमी (in/on/at/among)अग्नौअग्न्योःअग्निषु
सम्बोधनम् (O!)हे अग्ने !हे अग्नी !हे अग्नयः !