संस्कृत शब्दरूप - अग्नि (Samskrit Shabdroop - अग्नि)

अग्नि

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अग्नि:

अग्नी

अग्नयः

द्वितीया

अग्निम्

अग्नी

अग्नीन्

तृतीया

अग्निना

अग्निभ्याम्

अग्निभिः

चतुर्थी

अग्नये

अग्निभ्याम्

अग्निभ्यः

पञ्चमी

अग्नेः

अग्निभ्याम्

अग्निभ्यः

षष्ठी

अग्नेः

अग्न्योः

अग्नीनाम्

सप्तमी

अग्नौ

अग्न्योः

अग्निषु

सम्बोधनम्

हे अग्ने !

हे अग्नी !

हे अग्नयः !