संस्कृत शब्दरूप - रमा (Samskrit Shabdroop - रमा)

रमा

आकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

रमा

रमे

रमाः

द्वितीया

रमाम्

रमे

रमाः

तृतीया

रमया

रमाभ्याम्

रमाभिः

चतुर्थी

रमायै

रमाभ्याम्

रमाभ्यः

पञ्चमी

रमायाः

रमाभ्याम्

रमाभ्यः

षष्ठी

रमायाः

रमयोः

रमाणाम्

सप्तमी

रमायाम्

रमयोः

रमासु

सम्बोधनम्

हे रमे !

हे रमे !

हे रमाः !