संस्कृत शब्दरूप - बालिका (Samskrit Shabdroop - बालिका)

बालिका

आकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

बालिका

बालिके

बालिकाः

द्वितीया

बालिकाम्

बालिके

बालिकाः

तृतीया

बालिकया

बालिकाभ्याम्

बालिकाभिः

चतुर्थी

बालिकायै

बालिकाभ्याम्

बालिकाभ्यः

पञ्चमी

बालिकायाः

बालिकाभ्याम्

बालिकाभ्यः

षष्ठी

बालिकायाः

बालिकयोः

बालिकानाम्

सप्तमी

बालिकायाम्

बालिकयोः

बालिकासु

सम्बोधनम्

हे बालिके !

हे बालिके !

हे बालिकाः !