अद्य​ रविवासरः।
🕤 ०९:४७:२९
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - बालिका (Samskrit Shabdroop - बालिका)

बालिका

आकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाबालिकाबालिकेबालिकाः
द्वितीया (to)बालिकाम्बालिकेबालिकाः
तृतीया (by/with/through)बालिकयाबालिकाभ्याम्बालिकाभिः
चतुर्थी (to/for)बालिकायैबालिकाभ्याम्बालिकाभ्यः
पञ्चमी (from)बालिकायाःबालिकाभ्याम्बालिकाभ्यः
षष्ठी (of/'s)बालिकायाःबालिकयोःबालिकानाम्
सप्तमी (in/on/at/among)बालिकायाम्बालिकयोःबालिकासु
सम्बोधनम् (O!)हे बालिके !हे बालिके !हे बालिकाः !