Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - माला (Samskrit Shabdroop - माला)

माला

आकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामालामालेमालाः
द्वितीया (to)मालाम्मालेमालाः
तृतीया (by/with/through)मालयामालाभ्याम्मालाभिः
चतुर्थी (to/for)मालायैमालाभ्याम्मालाभ्यः
पञ्चमी (from)मालायाःमालाभ्याम्मालाभ्यः
षष्ठी (of/'s)मालायाःमालयोःमालानाम्
सप्तमी (in/on/at/among)मालायाम्मालयोःमालासु
सम्बोधनम् (O!)हे माले !हे माले !हे मालाः !