संस्कृत शब्दरूप - मति (Samskrit Shabdroop - मति)

मति

इकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मतिः

मती

मतयः

द्वितीया

मतिम्

मती

मतीः

तृतीया

मत्या

मतिभ्याम्

मतिभिः

चतुर्थी

मत्यै / मतये

मतिभ्याम्

मतिभ्यः

पञ्चमी

मत्याः / मतेः

मतिभ्याम्

मतिभ्यः

षष्ठी

मत्याः / मतेः

मत्योः

मतीनाम्

सप्तमी

मत्याम् / मतौ

मत्योः

मतिषु

सम्बोधनम्

हे मते !

हे मती !

हे मतयः !