Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मति (Samskrit Shabdroop - मति)

मति

इकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामतिःमतीमतयः
द्वितीया (to)मतिम्मतीमतीः
तृतीया (by/with/through)मत्यामतिभ्याम्मतिभिः
चतुर्थी (to/for)मत्यै / मतयेमतिभ्याम्मतिभ्यः
पञ्चमी (from)मत्याः / मतेःमतिभ्याम्मतिभ्यः
षष्ठी (of/'s)मत्याः / मतेःमत्योःमतीनाम्
सप्तमी (in/on/at/among)मत्याम् / मतौमत्योःमतिषु
सम्बोधनम् (O!)हे मते !हे मती !हे मतयः !