Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - बालक (Samskrit Shabdroop - बालक)

बालक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाबालकःबालकौबालकाः
द्वितीया (to)बालकम्बालकौबालकान्
तृतीया (by/with/through)बालकेनबालकाभ्‍याम्बालकै:
चतुर्थी (to/for)बालकायबालकाभ्‍याम्बालकेभ्‍य:
पञ्चमी (from)बालकात्बालकाभ्‍याम्बालकेभ्‍य:
षष्ठी (of/'s)बालकस्‍यबालकयो:बालकानाम्
सप्तमी (in/on/at/among)बालकेबालकयो:बालकेषु
सम्बोधनम् (O!)हे बालक !हे बालकौ !हे बालका: !