संस्कृत शब्दरूप - बालक (Samskrit Shabdroop - बालक)

बालक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

बालकः

बालकौ

बालकाः

द्वितीया

बालकम्

बालकौ

बालकान्

तृतीया

बालकेन

बालकाभ्‍याम्

बालकै:

चतुर्थी

बालकाय

बालकाभ्‍याम्

बालकेभ्‍य:

पञ्चमी

बालकात्

बालकाभ्‍याम्

बालकेभ्‍य:

षष्ठी

बालकस्‍य

बालकयो:

बालकानाम्

सप्तमी

बालके

बालकयो:

बालकेषु

सम्बोधनम्

हे बालक !

हे बालकौ !

हे बालका: !