Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - राजन् (Samskrit Shabdroop - राजन्)

राजन्

नकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाराजाराजानौराजानः
द्वितीया (to)राजानम्राजानौराज्ञः
तृतीया (by/with/through)राज्ञाराजभ्याम्राजभिः
चतुर्थी (to/for)राज्ञेराजभ्याम्राजभ्यः
पञ्चमी (from)राज्ञःराजभ्याम्राजभ्यः
षष्ठी (of/'s)राज्ञःराज्ञोःराज्ञाम्
सप्तमी (in/on/at/among)राज्ञि/ राजनिराज्ञोःराजसु
सम्बोधनम् (O!)हे राजन्!हे राजानौ!हे राजानः!