Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - सुगण् (Samskrit Shabdroop - सुगण्)

सुगण्

णकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमासुगण्सुगणौसुगणः
द्वितीया (to)सुगणम्सुगणौसुगणः
तृतीया (by/with/through)सुगणासुगण्भ्याम्सुगण्भिः
चतुर्थी (to/for)सुगणेसुगण्भ्याम्सुगण्भ्यः
पञ्चमी (from)सुगणःसुगण्भ्याम्सुगण्भ्यः
षष्ठी (of/'s)सुगणःसुगणोःसुगणाम्
सप्तमी (in/on/at/among)सुगणिसुगणोःसुगण्ठ्सु / सुगण्ट्सु / सुगण्सु
सम्बोधनम् (O!)हे सुगण्!हे सुगणौ!हे सुगणः!