#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - परिव्राज् (Samskrit Shabdroop - परिव्राज्)

परिव्राज्

जकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

परिव्राट् / परिव्राड्

परिव्राजौ

परिव्राजः

द्वितीया

परिव्राजम्

परिव्राजौ

परिव्राजः

तृतीया

परिव्राजा

परिव्राड्भ्याम्

परिव्राड्भिः

चतुर्थी

परिव्राजे

परिव्राड्भ्याम्

परिव्राड्भ्यः

पञ्चमी

परिव्राजः

परिव्राड्भ्याम्

परिव्राड्भ्यः

षष्ठी

परिव्राजः

परिव्राजोः

परिव्राजाम्

सप्तमी

परिव्राजि

परिव्राजोः

परिव्राट्त्सु / हे परिव्राट्सु

सम्बोधनम्

हे परिव्राट् !/ हे परिव्राड्!

हे परिव्राजौ!

हे परिव्राजः!