संस्कृत शब्दरूप - परिव्राज् (Samskrit Shabdroop - परिव्राज्)
परिव्राज्
जकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | परिव्राट् / परिव्राड् | परिव्राजौ | परिव्राजः |
द्वितीया (to) | परिव्राजम् | परिव्राजौ | परिव्राजः |
तृतीया (by/with/through) | परिव्राजा | परिव्राड्भ्याम् | परिव्राड्भिः |
चतुर्थी (to/for) | परिव्राजे | परिव्राड्भ्याम् | परिव्राड्भ्यः |
पञ्चमी (from) | परिव्राजः | परिव्राड्भ्याम् | परिव्राड्भ्यः |
षष्ठी (of/'s) | परिव्राजः | परिव्राजोः | परिव्राजाम् |
सप्तमी (in/on/at/among) | परिव्राजि | परिव्राजोः | परिव्राट्त्सु / हे परिव्राट्सु |
सम्बोधनम् (O!) | हे परिव्राट् !/ हे परिव्राड्! | हे परिव्राजौ! | हे परिव्राजः! |