Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - परिव्राज् (Samskrit Shabdroop - परिव्राज्)

परिव्राज्

जकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमापरिव्राट् / परिव्राड्परिव्राजौपरिव्राजः
द्वितीया (to)परिव्राजम्परिव्राजौपरिव्राजः
तृतीया (by/with/through)परिव्राजापरिव्राड्भ्याम्परिव्राड्भिः
चतुर्थी (to/for)परिव्राजेपरिव्राड्भ्याम्परिव्राड्भ्यः
पञ्चमी (from)परिव्राजःपरिव्राड्भ्याम्परिव्राड्भ्यः
षष्ठी (of/'s)परिव्राजःपरिव्राजोःपरिव्राजाम्
सप्तमी (in/on/at/among)परिव्राजिपरिव्राजोःपरिव्राट्त्सु / हे परिव्राट्सु
सम्बोधनम् (O!)हे परिव्राट् !/ हे परिव्राड्!हे परिव्राजौ!हे परिव्राजः!