संस्कृत शब्दरूप - पुत्री (Samskrit Shabdroop - पुत्री)

पुत्री

ईकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

पुत्री

पुत्र्यौ

पुत्र्यः

द्वितीया

पुत्रीम्

पुत्र्यौ

पुत्रीः

तृतीया

पुत्र्या

पुत्रीभ्याम्

पुत्रीभिः

चतुर्थी

पुत्र्यै

पुत्रीभ्याम्

पुत्रीभ्यः

पञ्चमी

पुत्र्याः

पुत्रीभ्याम्

पुत्रीभ्यः

षष्ठी

पुत्र्याः

पुत्र्योः

पुत्रीणाम्

सप्तमी

पुत्र्याम्

पुत्र्योः

पुत्रीषु

सम्बोधनम्

हे पुत्रि !

हे पुत्र्यौ !

हे पुत्र्यः !