Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - पुत्री (Samskrit Shabdroop - पुत्री)

पुत्री

ईकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमापुत्रीपुत्र्यौपुत्र्यः
द्वितीया (to)पुत्रीम्पुत्र्यौपुत्रीः
तृतीया (by/with/through)पुत्र्यापुत्रीभ्याम्पुत्रीभिः
चतुर्थी (to/for)पुत्र्यैपुत्रीभ्याम्पुत्रीभ्यः
पञ्चमी (from)पुत्र्याःपुत्रीभ्याम्पुत्रीभ्यः
षष्ठी (of/'s)पुत्र्याःपुत्र्योःपुत्रीणाम्
सप्तमी (in/on/at/among)पुत्र्याम्पुत्र्योःपुत्रीषु
सम्बोधनम् (O!)हे पुत्रि !हे पुत्र्यौ !हे पुत्र्यः !