Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - नारी (Samskrit Shabdroop - नारी)

नारी

ईकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमानारीनार्यौनार्यः
द्वितीया (to)नारीम्नार्यौनारीः
तृतीया (by/with/through)नार्यानारीभ्याम्नारीभिः
चतुर्थी (to/for)नार्यैनारीभ्याम्नारीभ्यः
पञ्चमी (from)नार्याःनारीभ्याम्नारीभ्यः
षष्ठी (of/'s)नार्याःनार्योःनरीणाम्
सप्तमी (in/on/at/among)नार्याम्नार्योःनारीषु
सम्बोधनम् (O!)हे नारि !हे नार्यौ !हे नार्यः !