संस्कृत शब्दरूप - जल (Samskrit Shabdroop - जल)

जल

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

जलम्

जले

जलानि

द्वितीया

जलम्

जले

जलानि

तृतीया

जलेन​

जलाभ्याम्

जलैः

चतुर्थी

जलाय

जलाभ्याम्

जलेभ्यः

पञ्चमी

जलात् / जलाद्

जलाभ्याम्

जलेभ्यः

षष्ठी

जलस्य​

जलयोः

जलानाम्

सप्तमी

जले

जलयोः

जलेषु

सम्बोधनम्

हे जल !

हे जले !

हे जलानि !