Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - पुष्प (Samskrit Shabdroop - पुष्प)

पुष्प

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमापुष्पम्पुष्पेपुष्पाणि
द्वितीया (to)पुष्पम्पुष्पेपुष्पाणि
तृतीया (by/with/through)पुष्पेण​पुष्पाभ्याम्पुष्पैः
चतुर्थी (to/for)पुष्पायपुष्पाभ्याम्पुष्पेभ्यः
पञ्चमी (from)पुष्पात् / पुष्पाद्पुष्पाभ्याम्पुष्पेभ्यः
षष्ठी (of/'s)पुष्पस्य​पुष्पयोःपुष्पाणाम्
सप्तमी (in/on/at/among)पुष्पेपुष्पयोःपुष्पेषु
सम्बोधनम् (O!)हे पुष्प !हे पुष्पे !हे पुष्पाणि !