संस्कृत शब्दरूप - पुष्प (Samskrit Shabdroop - पुष्प)

पुष्प

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

पुष्पम्

पुष्पे

पुष्पाणि

द्वितीया

पुष्पम्

पुष्पे

पुष्पाणि

तृतीया

पुष्पेण​

पुष्पाभ्याम्

पुष्पैः

चतुर्थी

पुष्पाय

पुष्पाभ्याम्

पुष्पेभ्यः

पञ्चमी

पुष्पात् / पुष्पाद्

पुष्पाभ्याम्

पुष्पेभ्यः

षष्ठी

पुष्पस्य​

पुष्पयोः

पुष्पाणाम्

सप्तमी

पुष्पे

पुष्पयोः

पुष्पेषु

सम्बोधनम्

हे पुष्प !

हे पुष्पे !

हे पुष्पाणि !