संस्कृत शब्दरूप - फल​ (Samskrit Shabdroop - फल​)

फल​

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

फलम्

फले

फलानि

द्वितीया

फलम्

फले

फलानि

तृतीया

फलेन​

फलाभ्याम्

फलैः

चतुर्थी

फलाय

फलाभ्याम्

फलेभ्यः

पञ्चमी

फलात् / फलाद्

फलाभ्याम्

फलेभ्यः

षष्ठी

फलस्य​

फलयोः

फलानाम्

सप्तमी

फले

फलयोः

फलेषु

सम्बोधनम्

हे फल !

हे फले !

हे फलानि !