Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - फल​ (Samskrit Shabdroop - फल​)

फल​

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाफलम्फलेफलानि
द्वितीया (to)फलम्फलेफलानि
तृतीया (by/with/through)फलेन​फलाभ्याम्फलैः
चतुर्थी (to/for)फलायफलाभ्याम्फलेभ्यः
पञ्चमी (from)फलात् / फलाद्फलाभ्याम्फलेभ्यः
षष्ठी (of/'s)फलस्य​फलयोःफलानाम्
सप्तमी (in/on/at/among)फलेफलयोःफलेषु
सम्बोधनम् (O!)हे फल !हे फले !हे फलानि !