संस्कृत शब्दरूप - कतर (Samskrit Shabdroop - कतर)

कतर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

कतरः

कतरौ

कतरे

द्वितीया

कतरम्

कतरौ

कतरान्

तृतीया

कतरेण

कतराभ्याम्

कतरैः

चतुर्थी

कतरस्मै

कतराभ्याम्

कतरेभ्यः

पञ्चमी

कतरस्मात् / कतरस्माद्

कतराभ्याम्

कतरेभ्यः

षष्ठी

कतरस्य

कतरयोः

कतरेषाम्

सप्तमी

कतरस्मिन्

कतरयोः

कतरेषु

सम्बोधनम्

हे कतर !

हे कतरौ !

हे कतरे !