Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - प्रियत्रि (Samskrit Shabdroop - प्रियत्रि)

प्रियत्रि

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाप्रियत्रिःप्रियत्रीप्रियत्रयः
द्वितीया (to)प्रियत्रिम्प्रियत्रीप्रियत्रीन्
तृतीया (by/with/through)प्रियत्रिणाप्रियत्रिभ्याम्प्रियत्रिभिः
चतुर्थी (to/for)प्रियत्रयेप्रियत्रिभ्याम्प्रियत्रिभ्यः
पञ्चमी (from)प्रियत्रेःप्रियत्रिभ्याम्प्रियत्रिभ्यः
षष्ठी (of/'s)प्रियत्रेःप्रियत्रयोःप्रियत्रयाणाम्
सप्तमी (in/on/at/among)प्रियत्रौप्रियत्रयोःप्रियत्रिषु
सम्बोधनम् (O!)हे प्रियत्रे !हे प्रियत्री !हे प्रियत्रयः !