संस्कृत शब्दरूप - प्रियत्रि (Samskrit Shabdroop - प्रियत्रि)

प्रियत्रि

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

प्रियत्रिः

प्रियत्री

प्रियत्रयः

द्वितीया

प्रियत्रिम्

प्रियत्री

प्रियत्रीन्

तृतीया

प्रियत्रिणा

प्रियत्रिभ्याम्

प्रियत्रिभिः

चतुर्थी

प्रियत्रये

प्रियत्रिभ्याम्

प्रियत्रिभ्यः

पञ्चमी

प्रियत्रेः

प्रियत्रिभ्याम्

प्रियत्रिभ्यः

षष्ठी

प्रियत्रेः

प्रियत्रयोः

प्रियत्रयाणाम्

सप्तमी

प्रियत्रौ

प्रियत्रयोः

प्रियत्रिषु

सम्बोधनम्

हे प्रियत्रे !

हे प्रियत्री !

हे प्रियत्रयः !