Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अतिस्त्रि (Samskrit Shabdroop - अतिस्त्रि)

अतिस्त्रि

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअतिस्त्रिःअतिस्त्रियौअतिस्त्रियः
द्वितीया (to)अतिस्त्रियम् / अतिस्त्रिम्अतिस्त्रियौअतिस्त्रियः / अतिस्त्रीन्
तृतीया (by/with/through)अतिस्त्रिणाअतिस्त्रिभ्याम्अतिस्त्रिभिः
चतुर्थी (to/for)अतिस्त्रयेअतिस्त्रिभ्याम्अतिस्त्रिभ्यः
पञ्चमी (from)अतिस्त्रेःअतिस्त्रिभ्याम्अतिस्त्रिभ्यः
षष्ठी (of/'s)अतिस्त्रेःअतिस्त्रियोःअतिस्त्रीणाम्
सप्तमी (in/on/at/among)अतिस्त्रौअतिस्त्रियोःअतिस्त्रिषु
सम्बोधनम् (O!)हे अतिस्त्रे !हे अतिस्त्रियौ !हे अतिस्त्रियः !