संस्कृत शब्दरूप - अतिस्त्रि (Samskrit Shabdroop - अतिस्त्रि)

अतिस्त्रि

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अतिस्त्रिः

अतिस्त्रियौ

अतिस्त्रियः

द्वितीया

अतिस्त्रियम् / अतिस्त्रिम्

अतिस्त्रियौ

अतिस्त्रियः / अतिस्त्रीन्

तृतीया

अतिस्त्रिणा

अतिस्त्रिभ्याम्

अतिस्त्रिभिः

चतुर्थी

अतिस्त्रये

अतिस्त्रिभ्याम्

अतिस्त्रिभ्यः

पञ्चमी

अतिस्त्रेः

अतिस्त्रिभ्याम्

अतिस्त्रिभ्यः

षष्ठी

अतिस्त्रेः

अतिस्त्रियोः

अतिस्त्रीणाम्

सप्तमी

अतिस्त्रौ

अतिस्त्रियोः

अतिस्त्रिषु

सम्बोधनम्

हे अतिस्त्रे !

हे अतिस्त्रियौ !

हे अतिस्त्रियः !