Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - प्रियाष्टन् (Samskrit Shabdroop - प्रियाष्टन्)

प्रियाष्टन्

नकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाप्रियाष्टा / प्रियाष्टाःप्रियाष्टानौप्रियाष्टानः
द्वितीया (to)प्रियाष्टानम्प्रियाष्टानौप्रियाष्ट्नः
तृतीया (by/with/through)प्रियाष्ट्नाप्रियाष्टाभ्याम् / प्रियाष्टभ्याम्प्रियाष्टाभिः / प्रियाष्टभिः
चतुर्थी (to/for)प्रियाष्ट्नेप्रियाष्टाभ्याम् /प्रियाष्टभ्याम्प्रियाष्टाभ्यः / प्रियाष्टभ्यः
पञ्चमी (from)प्रियाष्ट्नःप्रियाष्टाभ्याम् / प्रियाष्टभ्याम्प्रियाष्टाभ्यः / प्रियाष्टभ्यः
षष्ठी (of/'s)प्रियाष्ट्नःप्रियाष्ट्नोःप्रियाष्ट्नाम्
सप्तमी (in/on/at/among)प्रियाष्ट्नि / प्रियाष्टनिप्रियाष्ट्नोःप्रियाष्टासु / प्रियाष्टसु
सम्बोधनम् (O!)हे प्रियाष्टा ! / हे प्रियाष्टाः!हे प्रियाष्टानौ!हे प्रियाष्टानः!