#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - प्रियाष्टन् (Samskrit Shabdroop - प्रियाष्टन्)

प्रियाष्टन्

नकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

प्रियाष्टा / प्रियाष्टाः

प्रियाष्टानौ

प्रियाष्टानः

द्वितीया

प्रियाष्टानम्

प्रियाष्टानौ

प्रियाष्ट्नः

तृतीया

प्रियाष्ट्ना

प्रियाष्टाभ्याम् / प्रियाष्टभ्याम्

प्रियाष्टाभिः / प्रियाष्टभिः

चतुर्थी

प्रियाष्ट्ने

प्रियाष्टाभ्याम् /प्रियाष्टभ्याम्

प्रियाष्टाभ्यः / प्रियाष्टभ्यः

पञ्चमी

प्रियाष्ट्नः

प्रियाष्टाभ्याम् / प्रियाष्टभ्याम्

प्रियाष्टाभ्यः / प्रियाष्टभ्यः

षष्ठी

प्रियाष्ट्नः

प्रियाष्ट्नोः

प्रियाष्ट्नाम्

सप्तमी

प्रियाष्ट्नि / प्रियाष्टनि

प्रियाष्ट्नोः

प्रियाष्टासु / प्रियाष्टसु

सम्बोधनम्

हे प्रियाष्टा ! / हे प्रियाष्टाः!

हे प्रियाष्टानौ!

हे प्रियाष्टानः!