(2+1)-Day Online Sanskrit Summer Session on 21 & 22 June 2025(10 AM - 12 PM IST). Register now or Know more. ×
notification icon 0
Notifications
share icon Share
संस्कृत शब्दरूप - प्रियपञ्चन् (Samskrit Shabdroop - प्रियपञ्चन्)

प्रियपञ्चन्

नकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाप्रियपञ्चाप्रियपञ्चानौप्रियपञ्चानः
द्वितीया (to)प्रियपञ्चानम्प्रियपञ्चानौप्रियपञ्च्ञः
तृतीया (by/with/through)प्रियपञ्च्ञाप्रियपञ्चभ्याम्प्रियपञ्चभिः
चतुर्थी (to/for)प्रियपञ्च्ञेप्रियपञ्चभ्याम्प्रियपञ्चभ्यः
पञ्चमी (from)प्रियपञ्च्ञःप्रियपञ्चभ्याम्प्रियपञ्चभ्यः
षष्ठी (of/'s)प्रियपञ्च्ञःप्रियपञ्च्ञोःप्रियपञ्च्ञाम्
सप्तमी (in/on/at/among)प्रियपञ्च्ञिप्रियपञ्च्ञोःप्रियपञ्चसु
सम्बोधनम् (O!)हे प्रियपञ्चन्!हे प्रियपञ्चानौ!हे प्रियपञ्चानः!