संस्कृत शब्दरूप - कौण्डिन्य (Samskrit Shabdroop - कौण्डिन्य)

कौण्डिन्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

कौण्डिन्यः

कौण्डिन्यौ

कौण्डिन्याः

द्वितीया

कौण्डिन्यम्

कौण्डिन्यौ

कौण्डिन्याः

तृतीया

कौण्डिन्येन

कौण्डिन्याभ्याम्

कौण्डिन्यैः

चतुर्थी

कौण्डिन्याय

कौण्डिन्याभ्याम्

कौण्डिन्येभ्यः

पञ्चमी

कौण्डिन्यात् / कौण्डिन्याद्

कौण्डिन्याभ्याम्

कौण्डिन्येभ्यः

षष्ठी

कौण्डिन्यस्य

कौण्डिन्ययोः

कौण्डिन्यानाम्

सप्तमी

कौण्डिन्ये

कौण्डिन्ययोः

कौण्डिन्येषु

सम्बोधनम्

हे कौण्डिन्य !

हे कौण्डिन्यौ !

हे कौण्डिन्याः !