Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - कौण्डिन्य (Samskrit Shabdroop - कौण्डिन्य)

कौण्डिन्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाकौण्डिन्यःकौण्डिन्यौकौण्डिन्याः
द्वितीया (to)कौण्डिन्यम्कौण्डिन्यौकौण्डिन्याः
तृतीया (by/with/through)कौण्डिन्येनकौण्डिन्याभ्याम्कौण्डिन्यैः
चतुर्थी (to/for)कौण्डिन्यायकौण्डिन्याभ्याम्कौण्डिन्येभ्यः
पञ्चमी (from)कौण्डिन्यात् / कौण्डिन्याद्कौण्डिन्याभ्याम्कौण्डिन्येभ्यः
षष्ठी (of/'s)कौण्डिन्यस्यकौण्डिन्ययोःकौण्डिन्यानाम्
सप्तमी (in/on/at/among)कौण्डिन्येकौण्डिन्ययोःकौण्डिन्येषु
सम्बोधनम् (O!)हे कौण्डिन्य !हे कौण्डिन्यौ !हे कौण्डिन्याः !