संस्कृत शब्दरूप - प्रस्तीती (Samskrit Shabdroop - प्रस्तीती)

प्रस्तीती

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

प्रस्तीतीः

प्रस्तीत्यौ

प्रस्तीत्यः

द्वितीया

प्रस्तीत्यम्

प्रस्तीत्यौ

प्रस्तीत्यः

तृतीया

प्रस्तीत्या

प्रस्तीतीभ्याम्

प्रस्तीतीभिः

चतुर्थी

प्रस्तीत्ये

प्रस्तीतीभ्याम्

प्रस्तीतीभ्यः

पञ्चमी

प्रस्तीत्युः

प्रस्तीतीभ्याम्

प्रस्तीतीभ्यः

षष्ठी

प्रस्तीत्युः

प्रस्तीत्योः

प्रस्तीत्याम्

सप्तमी

प्रस्तीत्यि

प्रस्तीत्योः

प्रस्तीतीषु

सम्बोधनम्

हे प्रस्तीतीः !

हे प्रस्तीत्यौ !

हे प्रस्तीत्यः !