Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वेगी (Samskrit Shabdroop - वेगी)

वेगी

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावेगीःवेग्यौवेग्यः
द्वितीया (to)वेग्यम्वेग्यौवेग्यः
तृतीया (by/with/through)वेग्यावेगीभ्याम्वेगीभिः
चतुर्थी (to/for)वेग्येवेगीभ्याम्वेगीभ्यः
पञ्चमी (from)वेग्यःवेगीभ्याम्वेगीभ्यः
षष्ठी (of/'s)वेग्यःवेग्योःवेग्याम्
सप्तमी (in/on/at/among)वेग्यिवेग्योःवेगीषु
सम्बोधनम् (O!)हे वेगीः !हे वेग्यौ !हे वेग्यः !