संस्कृत शब्दरूप - प्रस्तीमी (Samskrit Shabdroop - प्रस्तीमी)

प्रस्तीमी

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

प्रस्तीमीः

प्रस्तीम्यौ

प्रस्तीम्यः

द्वितीया

प्रस्तीम्यम्

प्रस्तीम्यौ

प्रस्तीम्यः

तृतीया

प्रस्तीम्या

प्रस्तीमीभ्याम्

प्रस्तीमीभिः

चतुर्थी

प्रस्तीम्ये

प्रस्तीमीभ्याम्

प्रस्तीमीभ्यः

पञ्चमी

प्रस्तीम्युः

प्रस्तीमीभ्याम्

प्रस्तीमीभ्यः

षष्ठी

प्रस्तीम्युः

प्रस्तीम्योः

प्रस्तीम्याम्

सप्तमी

प्रस्तीम्यि

प्रस्तीम्योः

प्रस्तीमीषु

सम्बोधनम्

हे प्रस्तीमीः

हे प्रस्तीम्यौ

हे प्रस्तीम्यः