संस्कृत शब्दरूप - प्रस्तीमी (Samskrit Shabdroop - प्रस्तीमी)
प्रस्तीमी
ईकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | प्रस्तीमीः | प्रस्तीम्यौ | प्रस्तीम्यः |
द्वितीया (to) | प्रस्तीम्यम् | प्रस्तीम्यौ | प्रस्तीम्यः |
तृतीया (by/with/through) | प्रस्तीम्या | प्रस्तीमीभ्याम् | प्रस्तीमीभिः |
चतुर्थी (to/for) | प्रस्तीम्ये | प्रस्तीमीभ्याम् | प्रस्तीमीभ्यः |
पञ्चमी (from) | प्रस्तीम्युः | प्रस्तीमीभ्याम् | प्रस्तीमीभ्यः |
षष्ठी (of/'s) | प्रस्तीम्युः | प्रस्तीम्योः | प्रस्तीम्याम् |
सप्तमी (in/on/at/among) | प्रस्तीम्यि | प्रस्तीम्योः | प्रस्तीमीषु |
सम्बोधनम् (O!) | हे प्रस्तीमीः | हे प्रस्तीम्यौ | हे प्रस्तीम्यः |