Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - प्रस्तीमी (Samskrit Shabdroop - प्रस्तीमी)

प्रस्तीमी

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाप्रस्तीमीःप्रस्तीम्यौप्रस्तीम्यः
द्वितीया (to)प्रस्तीम्यम्प्रस्तीम्यौप्रस्तीम्यः
तृतीया (by/with/through)प्रस्तीम्याप्रस्तीमीभ्याम्प्रस्तीमीभिः
चतुर्थी (to/for)प्रस्तीम्येप्रस्तीमीभ्याम्प्रस्तीमीभ्यः
पञ्चमी (from)प्रस्तीम्युःप्रस्तीमीभ्याम्प्रस्तीमीभ्यः
षष्ठी (of/'s)प्रस्तीम्युःप्रस्तीम्योःप्रस्तीम्याम्
सप्तमी (in/on/at/among)प्रस्तीम्यिप्रस्तीम्योःप्रस्तीमीषु
सम्बोधनम् (O!)हे प्रस्तीमीःहे प्रस्तीम्यौहे प्रस्तीम्यः