Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - क्षामी (Samskrit Shabdroop - क्षामी)

क्षामी

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाक्षामीःक्षाम्यौक्षाम्यः
द्वितीया (to)क्षाम्यम्क्षाम्यौक्षाम्यः
तृतीया (by/with/through)क्षाम्याक्षामीभ्याम्क्षामीभिः
चतुर्थी (to/for)क्षाम्येक्षामीभ्याम्क्षामीभ्यः
पञ्चमी (from)क्षाम्युःक्षामीभ्याम्क्षामीभ्यः
षष्ठी (of/'s)क्षाम्युःक्षाम्योःक्षाम्याम्
सप्तमी (in/on/at/among)क्षाम्यिक्षाम्योःक्षामीषु
सम्बोधनम् (O!)हे क्षामीः !हे क्षाम्यौ !हे क्षाम्यः !