संस्कृत शब्दरूप - क्षामी (Samskrit Shabdroop - क्षामी)

क्षामी

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

क्षामीः

क्षाम्यौ

क्षाम्यः

द्वितीया

क्षाम्यम्

क्षाम्यौ

क्षाम्यः

तृतीया

क्षाम्या

क्षामीभ्याम्

क्षामीभिः

चतुर्थी

क्षाम्ये

क्षामीभ्याम्

क्षामीभ्यः

पञ्चमी

क्षाम्युः

क्षामीभ्याम्

क्षामीभ्यः

षष्ठी

क्षाम्युः

क्षाम्योः

क्षाम्याम्

सप्तमी

क्षाम्यि

क्षाम्योः

क्षामीषु

सम्बोधनम्

हे क्षामीः !

हे क्षाम्यौ !

हे क्षाम्यः !