Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - प्रभु (Samskrit Shabdroop - प्रभु)

प्रभु

उकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाप्रभुःप्रभूप्रभवः
द्वितीया (to)प्रभुम्प्रभूप्रभून्
तृतीया (by/with/through)प्रभुणाप्रभुभ्याम्प्रभुभिः
चतुर्थी (to/for)प्रभवेप्रभुभ्याम्प्रभुभ्यः
पञ्चमी (from)प्रभोःप्रभुभ्याम्प्रभुभ्यः
षष्ठी (of/'s)प्रभोःप्रभ्वोःप्रभूणाम्
सप्तमी (in/on/at/among)प्रभौप्रभ्वोःप्रभुषु
सम्बोधनम् (O!)हे प्रभो !हे प्रभू !हे प्रभवः !