संस्कृत शब्दरूप - प्रभु (Samskrit Shabdroop - प्रभु)

प्रभु

उकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

प्रभुः

प्रभू

प्रभवः

द्वितीया

प्रभुम्

प्रभू

प्रभून्

तृतीया

प्रभुणा

प्रभुभ्याम्

प्रभुभिः

चतुर्थी

प्रभवे

प्रभुभ्याम्

प्रभुभ्यः

पञ्चमी

प्रभोः

प्रभुभ्याम्

प्रभुभ्यः

षष्ठी

प्रभोः

प्रभ्वोः

प्रभूणाम्

सप्तमी

प्रभौ

प्रभ्वोः

प्रभुषु

सम्बोधनम्

हे प्रभो !

हे प्रभू !

हे प्रभवः !