Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मृत्यु (Samskrit Shabdroop - मृत्यु)

मृत्यु

उकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामृत्यु:मृत्यूमृत्यवः
द्वितीया (to)मृत्युम्मृत्यूमृत्यून्
तृतीया (by/with/through)मृत्युनामृत्युभ्याम्मृत्युभिः
चतुर्थी (to/for)मृत्यवेमृत्युभ्याम्मृत्युभ्यः
पञ्चमी (from)मृत्योःमृत्युभ्याम्मृत्युभ्यः
षष्ठी (of/'s)मृत्योःमृत्य्वोःमृत्यूनाम्
सप्तमी (in/on/at/among)मृत्यौमृत्य्वोःमृत्युषु
सम्बोधनम् (O!)हे मृत्यो !हे मृत्यू !हे मृत्यवः !