Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - पूर्वपर (Samskrit Shabdroop - पूर्वपर)

पूर्वपर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमापूर्वपरःपूर्वपरौपूर्वपराः
द्वितीया (to)पूर्वपरम्पूर्वपरौपूर्वपरान्
तृतीया (by/with/through)पूर्वपरेणपूर्वपराभ्याम्पूर्वपरैः
चतुर्थी (to/for)पूर्वपरायपूर्वपराभ्याम्पूर्वपरेभ्यः
पञ्चमी (from)पूर्वपरात् / पूर्वपराद्पूर्वपराभ्याम्पूर्वपरेभ्यः
षष्ठी (of/'s)पूर्वपरस्यपूर्वपरयोःपूर्वपराणाम्
सप्तमी (in/on/at/among)पूर्वपरेपूर्वपरयोःपूर्वपरेषु
सम्बोधनम् (O!)हे पूर्वपर!हे पूर्वपरौ!हे पूर्वपराः!