Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मासपूर्व (Samskrit Shabdroop - मासपूर्व)

मासपूर्व

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामासपूर्वःमासपूर्वौमासपूर्वाः
द्वितीया (to)मासपूर्वम्मासपूर्वौमासपूर्वान्
तृतीया (by/with/through)मासपूर्वेणमासपूर्वाभ्याम्मासपूर्वैः
चतुर्थी (to/for)मासपूर्वायमासपूर्वाभ्याम्मासपूर्वेभ्यः
पञ्चमी (from)मासपूर्वात् / मासपूर्वाद्मासपूर्वाभ्याम्मासपूर्वेभ्यः
षष्ठी (of/'s)मासपूर्वस्यमासपूर्वयोःमासपूर्वाणाम्
सप्तमी (in/on/at/among)मासपूर्वेमासपूर्वयोःमासपूर्वेषु
सम्बोधनम् (O!)हे मासपूर्व!हे मासपूर्वौ!हे मासपूर्वाः!