संस्कृत शब्दरूप - मासपूर्व (Samskrit Shabdroop - मासपूर्व)
मासपूर्व
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मासपूर्वः | मासपूर्वौ | मासपूर्वाः |
द्वितीया (to) | मासपूर्वम् | मासपूर्वौ | मासपूर्वान् |
तृतीया (by/with/through) | मासपूर्वेण | मासपूर्वाभ्याम् | मासपूर्वैः |
चतुर्थी (to/for) | मासपूर्वाय | मासपूर्वाभ्याम् | मासपूर्वेभ्यः |
पञ्चमी (from) | मासपूर्वात् / मासपूर्वाद् | मासपूर्वाभ्याम् | मासपूर्वेभ्यः |
षष्ठी (of/'s) | मासपूर्वस्य | मासपूर्वयोः | मासपूर्वाणाम् |
सप्तमी (in/on/at/among) | मासपूर्वे | मासपूर्वयोः | मासपूर्वेषु |
सम्बोधनम् (O!) | हे मासपूर्व! | हे मासपूर्वौ! | हे मासपूर्वाः! |