Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - हाहा (Samskrit Shabdroop - हाहा)

हाहा

आकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाहाहाःहाहौहाहाः
द्वितीया (to)हाहाम्हाहौहाहान्
तृतीया (by/with/through)हाहाहाहाभ्याम्हाहाभिः
चतुर्थी (to/for)हाहैहाहाभ्याम्हाहाभ्यः
पञ्चमी (from)हाहाःहाहाभ्याम्हाहाभ्यः
षष्ठी (of/'s)हाहाःहाहौःहाहाम्
सप्तमी (in/on/at/among)हाहेहाहौःहाहासु
सम्बोधनम् (O!)हे हाहाः!हे हाहौ!हे हाहाः!