संस्कृत शब्दरूप - पूर्व (Samskrit Shabdroop - पूर्व)

पूर्व

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

पूर्वः

पूर्वौ

पूर्वे / पूर्वाः

द्वितीया

पूर्वम्

पूर्वौ

पूर्वान्

तृतीया

पूर्वेण

पूर्वाभ्याम्

पूर्वैः

चतुर्थी

पूर्वस्मै

पूर्वाभ्याम्

पूर्वेभ्यः

पञ्चमी

पूर्वस्मात् / पूर्वस्माद् / पूर्वात् / पूर्वाद्

पूर्वाभ्याम्

पूर्वेभ्यः

षष्ठी

पूर्वस्य

पूर्वयोः

पूर्वेषाम्

सप्तमी

पूर्वस्मिन् / पूर्वे

पूर्वयोः

पूर्वेषु

सम्बोधनम्

हे पूर्व !

हे पूर्वौ !

हे पूर्वे ! / हे पूर्वाः !