संस्कृत शब्दरूप - पूर्व (Samskrit Shabdroop - पूर्व)
पूर्व
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | पूर्वः | पूर्वौ | पूर्वे / पूर्वाः |
द्वितीया (to) | पूर्वम् | पूर्वौ | पूर्वान् |
तृतीया (by/with/through) | पूर्वेण | पूर्वाभ्याम् | पूर्वैः |
चतुर्थी (to/for) | पूर्वस्मै | पूर्वाभ्याम् | पूर्वेभ्यः |
पञ्चमी (from) | पूर्वस्मात् / पूर्वस्माद् / पूर्वात् / पूर्वाद् | पूर्वाभ्याम् | पूर्वेभ्यः |
षष्ठी (of/'s) | पूर्वस्य | पूर्वयोः | पूर्वेषाम् |
सप्तमी (in/on/at/among) | पूर्वस्मिन् / पूर्वे | पूर्वयोः | पूर्वेषु |
सम्बोधनम् (O!) | हे पूर्व ! | हे पूर्वौ ! | हे पूर्वे ! / हे पूर्वाः ! |