Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - पूर्व (Samskrit Shabdroop - पूर्व)

पूर्व

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमापूर्वःपूर्वौपूर्वे / पूर्वाः
द्वितीया (to)पूर्वम्पूर्वौपूर्वान्
तृतीया (by/with/through)पूर्वेणपूर्वाभ्याम्पूर्वैः
चतुर्थी (to/for)पूर्वस्मैपूर्वाभ्याम्पूर्वेभ्यः
पञ्चमी (from)पूर्वस्मात् / पूर्वस्माद् / पूर्वात् / पूर्वाद्पूर्वाभ्याम्पूर्वेभ्यः
षष्ठी (of/'s)पूर्वस्यपूर्वयोःपूर्वेषाम्
सप्तमी (in/on/at/among)पूर्वस्मिन् / पूर्वेपूर्वयोःपूर्वेषु
सम्बोधनम् (O!)हे पूर्व !हे पूर्वौ !हे पूर्वे ! / हे पूर्वाः !