Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - पर (Samskrit Shabdroop - पर)

पर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमापरःपरौपरे / पराः
द्वितीया (to)परम्परौपरान्
तृतीया (by/with/through)परेणपराभ्याम्परैः
चतुर्थी (to/for)परस्मैपराभ्याम्परेभ्यः
पञ्चमी (from)परस्मात् / परस्माद् / परात् / पराद्पराभ्याम्परेभ्यः
षष्ठी (of/'s)परस्यपरयोःपरेषाम्
सप्तमी (in/on/at/among)परस्मिन् / परेपरयोःपरेषु
सम्बोधनम् (O!)हे पर !हे परौ !हे परे ! / हे पराः !