संस्कृत शब्दरूप - पर (Samskrit Shabdroop - पर)

पर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

परः

परौ

परे / पराः

द्वितीया

परम्

परौ

परान्

तृतीया

परेण

पराभ्याम्

परैः

चतुर्थी

परस्मै

पराभ्याम्

परेभ्यः

पञ्चमी

परस्मात् / परस्माद् / परात् / पराद्

पराभ्याम्

परेभ्यः

षष्ठी

परस्य

परयोः

परेषाम्

सप्तमी

परस्मिन् / परे

परयोः

परेषु

सम्बोधनम्

हे पर !

हे परौ !

हे परे ! / हे पराः !