Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - नेम (Samskrit Shabdroop - नेम)

नेम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमानेमःनेमौनेमे / नेमाः
द्वितीया (to)नेमम्नेमौनेमान्
तृतीया (by/with/through)नेमेननेमाभ्याम्नेमैः
चतुर्थी (to/for)नेमस्मैनेमाभ्याम्नेमेभ्यः
पञ्चमी (from)नेमस्मात् / नेमस्माद्नेमाभ्याम्नेमेभ्यः
षष्ठी (of/'s)नेमस्यनेमयोःनेमेषाम्
सप्तमी (in/on/at/among)नेमस्मिन्नेमयोःनेमेषु
सम्बोधनम् (O!)हे नेम !हे नेमौ !हे नेमे ! / हे नेमाः !