संस्कृत शब्दरूप - नेम (Samskrit Shabdroop - नेम)

नेम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

नेमः

नेमौ

नेमे / नेमाः

द्वितीया

नेमम्

नेमौ

नेमान्

तृतीया

नेमेन

नेमाभ्याम्

नेमैः

चतुर्थी

नेमस्मै

नेमाभ्याम्

नेमेभ्यः

पञ्चमी

नेमस्मात् / नेमस्माद्

नेमाभ्याम्

नेमेभ्यः

षष्ठी

नेमस्य

नेमयोः

नेमेषाम्

सप्तमी

नेमस्मिन्

नेमयोः

नेमेषु

सम्बोधनम्

हे नेम !

हे नेमौ !

हे नेमे ! / हे नेमाः !