Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - सेनानी (Samskrit Shabdroop - सेनानी)

सेनानी

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमासेनानीःसेनान्यौसेनान्यः
द्वितीया (to)सेनान्यम्सेनान्यौसेनान्यः
तृतीया (by/with/through)सेनान्यासेनानीभ्याम्सेनानीभिः
चतुर्थी (to/for)सेनान्येसेनानीभ्याम्सेनानीभ्यः
पञ्चमी (from)सेनान्यःसेनानीभ्याम्सेनानीभ्यः
षष्ठी (of/'s)सेनान्यःसेनान्योःसेनान्याम्
सप्तमी (in/on/at/among)सेनान्याम्सेनान्योःसेनानीषु
सम्बोधनम् (O!)हे सेनानीः !हे सेनान्यौ !हे सेनान्यः !