संस्कृत शब्दरूप - सेनानी (Samskrit Shabdroop - सेनानी)

सेनानी

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

सेनानीः

सेनान्यौ

सेनान्यः

द्वितीया

सेनान्यम्

सेनान्यौ

सेनान्यः

तृतीया

सेनान्या

सेनानीभ्याम्

सेनानीभिः

चतुर्थी

सेनान्ये

सेनानीभ्याम्

सेनानीभ्यः

पञ्चमी

सेनान्यः

सेनानीभ्याम्

सेनानीभ्यः

षष्ठी

सेनान्यः

सेनान्योः

सेनान्याम्

सप्तमी

सेनान्याम्

सेनान्योः

सेनानीषु

सम्बोधनम्

हे सेनानीः !

हे सेनान्यौ !

हे सेनान्यः !