Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - गृह (Samskrit Shabdroop - गृह)

गृह

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमागृहम्गृहेगृहाणि
द्वितीया (to)गृहम्गृहेगृहाणि
तृतीया (by/with/through)गृहेण​गृहाभ्याम्गृहैः
चतुर्थी (to/for)गृहाय​गृहाभ्याम्गृहेभ्यः
पञ्चमी (from)गृहात् / गृहाद्गृहाभ्याम्गृहेभ्यः
षष्ठी (of/'s)गृहस्य​गृहयोःगृहाणाम्
सप्तमी (in/on/at/among)गृहेगृहयोःगृहेषु
सम्बोधनम् (O!)हे गृह !हे गृहे !हे गृहाणि !