संस्कृत शब्दरूप - गृह (Samskrit Shabdroop - गृह)

गृह

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

गृहम्

गृहे

गृहाणि

द्वितीया

गृहम्

गृहे

गृहाणि

तृतीया

गृहेण​

गृहाभ्याम्

गृहैः

चतुर्थी

गृहाय​

गृहाभ्याम्

गृहेभ्यः

पञ्चमी

गृहात् / गृहाद्

गृहाभ्याम्

गृहेभ्यः

षष्ठी

गृहस्य​

गृहयोः

गृहाणाम्

सप्तमी

गृहे

गृहयोः

गृहेषु

सम्बोधनम्

हे गृह !

हे गृहे !

हे गृहाणि !