Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - बहु (Samskrit Shabdroop - बहु)

बहु

उकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाबहुबहुनीबहूनि
द्वितीया (to)बहुबहुनीबहूनि
तृतीया (by/with/through)बहुनाबहुभ्याम्बहुभिः
चतुर्थी (to/for)बहुने / बहवेबहुभ्याम्बहुभ्यः
पञ्चमी (from)बहुनः /बहवःबहुभ्याम्बहुभ्यः
षष्ठी (of/'s)बहुनः / बहवःबहुनोः / बह्वोःबहूनाम्
सप्तमी (in/on/at/among)बहुनि / बह्विबहुनोः / बह्वोःबहुषु
सम्बोधनम् (O!)हे बहु ! /हे बहो!हे बहुनी!हे बहूनि!