#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - बहु (Samskrit Shabdroop - बहु)

बहु

उकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

बहु

बहुनी

बहूनि

द्वितीया

बहु

बहुनी

बहूनि

तृतीया

बहुना

बहुभ्याम्

बहुभिः

चतुर्थी

बहुने / बहवे

बहुभ्याम्

बहुभ्यः

पञ्चमी

बहुनः /बहवः

बहुभ्याम्

बहुभ्यः

षष्ठी

बहुनः / बहवः

बहुनोः / बह्वोः

बहूनाम्

सप्तमी

बहुनि / बह्वि

बहुनोः / बह्वोः

बहुषु

सम्बोधनम्

हे बहु ! /हे बहो!

हे बहुनी!

हे बहूनि!